SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नअर्थनिर्णयः। ३२१ वत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्तद्रूपेण बोधादित्याद्यन्यत्र विस्तरः॥४१॥ इति वैयाकरणभूषणसारे नअर्थनिर्णयः ॥ ७॥ . दर्पणः न घटः' इत्यादावन्योन्याभावबोधस्तन्नियामकं त्वादावेवोक्तम् । परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतननादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाङ्क्षघटाद्युपस्थापकपदसमभिव्याहृतनञ्पदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नीलघटादिप्रकारकशाब्दबुद्धित्वस्य च कार्य्यतावच्छेदकत्वोपगमान्न'नीलघटो न घट' इत्यादिप्रयोगप्रसक्तिः, भवति च 'पीतो घटो न नीलघट' इत्यादिप्रयोगोपपत्तिरित्यायन्यतोऽवधाय॑मित्याशयवानाह*इत्याद्यन्यत्र विस्तर इति* ॥ ४१॥ इति भूषणसारदर्पणे नमर्थनिरूपणम् ॥ ७ ॥ परीक्षा च्छिन्नत्वलाभेन समवायेनेति शब्दात्पुनस्तदानस्वीकारे पौनरुक्त्यादिति वाच्यम् । उक्तनियमवशाधन समवायेनेत्यादिपदसमभिव्याहारो नास्ति; तत्र तत्तत्सम्बन्धाव. च्छिन्नत्वं प्रतियोगितायामेव भासते, यत्र तु समवायेनेत्यादिसमभिव्याहारस्त: त्राभावांशे समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य प्रकारतया भानमित्यङ्गीकारादिति दिक् ॥ ४१॥ इति श्रीभूषणसारे नार्थविवरणम् ॥ ७ ॥ ४१ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy