________________
२३० दर्पणपरीक्षासहिते भूषणसारेनिषेधादिलखनादसाधुतापत्तिरित्यर्थः ॥ २७ ॥ .....
इति श्रीवैयाकरणभूषणसारे नामाऽर्थनिर्णयः ॥ ४॥
दर्पणः यताया एवाऽभावात्तदतिक्रमणाप्रसक्तः साधुत्वादेव च तत्रादेशादिरपि । अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्यादिति भावः ॥ २७ ॥
इति श्रीभूषणसारदर्पणे नामाऽर्थनिरूपणम् ॥ ४ ॥
परीक्षा कार्या-एवम्भिन्न विषयकानुमितिसामग्रीकाले घटशाब्दवोधो जायतामिति या इच्छा, तस्याः शब्दविषयकत्वमपि न शाब्दबोधे शब्दभानप्रतिबन्धक इति दिक् ॥ ४ ॥२७॥
इति नामार्थनिर्णयविवरणम् ।