SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३० दर्पणपरीक्षासहिते भूषणसारेनिषेधादिलखनादसाधुतापत्तिरित्यर्थः ॥ २७ ॥ ..... इति श्रीवैयाकरणभूषणसारे नामाऽर्थनिर्णयः ॥ ४॥ दर्पणः यताया एवाऽभावात्तदतिक्रमणाप्रसक्तः साधुत्वादेव च तत्रादेशादिरपि । अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्यादिति भावः ॥ २७ ॥ इति श्रीभूषणसारदर्पणे नामाऽर्थनिरूपणम् ॥ ४ ॥ परीक्षा कार्या-एवम्भिन्न विषयकानुमितिसामग्रीकाले घटशाब्दवोधो जायतामिति या इच्छा, तस्याः शब्दविषयकत्वमपि न शाब्दबोधे शब्दभानप्रतिबन्धक इति दिक् ॥ ४ ॥२७॥ इति नामार्थनिर्णयविवरणम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy