SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। १०७ देशेऽपि, देवदत्तस्य गुरुकुलं, चैत्रस्य नप्ता, इत्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाकः, भुक्त्वा पाक इत्यत्रापि द्रष्टव्यम् ॥१६॥ दर्पणः व्युत्पत्तिस्तु नित्यसापेक्षाऽतिरिक्तविषये तद्भावः। तत्रान्तिमपक्षमभिप्रेत्य समाधत्तेअनित्यसापक्षेष्विति। तथाच गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाकाझाया निवृत्तये देवदत्ताद्यन्वयवत्' प्रकृतेऽपि, किं साधकं गमनरूपसाध्यमिति साधनाकाङ्क्षानिवृत्तये ग्रामादिकर्माऽन्वयस्याऽऽवश्यकत्वान्न दृष्टान्तासङ्गतिरिति भावः । आदिना "शरैः शातितपत्रः" इत्यादेः सङ्ग्रहः। अवतरणिकास्थादिपदग्राह्यं स्पष्टयति-*एवं भोक्तुमिति । अत्राऽप्यादिपदग्राह्यम्-*भुक्त्वा पाक इति* । घनर्थभावगुणभूतायां पच्यर्थक्रियायां तुमुनन्तार्थक्रियान्वय इति बोध्यमित्यर्थः। अत्र नव्याः-तुमुविधायके “क्रियार्थायां क्रियायाम्" इत्युक्तया प्रत्त्यासत्त्या क्रिययोरेकजातीयत्वलाभेन स्ववाचकप्रकृतिकप्रत्ययार्थे प्रत्यगुणीभूतायाः साध्यमात्रस्वभावाया एव, क्रियायामित्यनेन ग्रहणादोक्तुं गतं भोक्तुं पाक इत्यसाध्वेव । ध्वनितं चेदम् "उपपदमति” इति सूत्रभाष्ये । यत्र तु क्रियामानार्थकस्य ग्रहणम् , तत्र क्रियामात्रविशेषणादपीतिगतपाकादियोगेऽपि सूचक्त्वा दीत्याहुः । तेषामयमाशयः-घजाद्यन्तस्थले प्रकृतिप्रत्ययाभ्यां विशेष्यविशेषणभावापन्नसत्वाऽसत्वस्वभावक्रियाद्वयमुपस्थाप्यते। तत्र प्रत्ययार्थक्रियायाः प्राधान्यम् । एवञ्च धातूपस्थाप्यक्रियायाः साध्यमात्रस्वभावत्वेऽपि तस्या घार्थ प्रति गुणत्वान्न तत्र तुमुनादीति। परीक्षा नित्या पशुरपशुरित्यादिशब्दानां प्रामाण्यापत्तिवारणाय ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थकदेशेन' इति व्युत्पत्तिस्वीकाराद्भावनायाः पदार्थेकदेशत्वात्। 'देवदत्तस्य गुरुकुलम्' इत्यस्माहेवदत्तस्य यो गुरुस्तस्य कुलमिति बोधः । 'चैत्रस्य नप्ता' इत्यस्मात्तु चैत्रस्येत्यस्य नप्तृपदार्थे जन्यजन्यः पुमान् तदेकदेशजन्यतायामन्वयः । *अभ्युपगमादिति* । उक्तव्युत्पत्तेः सम्बन्धिकातिरिक्तविषयत्वात् । तदुक्तं हरिणा सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।। वाक्यवत् सा व्यपंक्षा हि वृत्तावपि न हीयते ॥१॥ इति । नित्यं सापेक्ष इत्यन्वयः । एतेनैतादृशस्थले एकदेशान्वयेऽपि साधुत्वमिति सूचितम् । अथवा 'चैत्रस्य गुरुकुलम्' इत्यादौ षष्ठयन्तार्थस्य चैत्रसम्बन्धस्य स्वाश्रयगुरुसाध्यत्वरूपपरम्परासम्बन्धेन कुले एवान्वयः-अयमपि पक्षस्तेनोक्तः समुदायेन सम्बन्धो येषां गुरुकुलादिना।। ___संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ इति । अवयवद्वारकसम्बन्धेन समुदायाथन सम्बन्धेऽवयवमपि विशेषणं सामर्थ्यात्स्पृशतीति फलितम् । अत्रत्यो नित्येत्यादिग्रन्थ आदिरीत्या द्रष्टव्यः। *इत्यत्रापीति । गुणभूतधात्वर्थक्रियायामन्चयो भुजेः ॥१९॥ ननु यदि गुणीभूतक्रियामादाय पूर्वोक्तरूपाणां साधुत्वम् , तदा सकृत् पाको, द्विः
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy