SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेइति वदतां वार्तिककाराणां मते परं न । वस्तुत एकतिड्विशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् ॥ *कृत्वोऽ र्थाः* ॥ “क्रियाभ्यावृत्तिगणने कृत्वसुच्” (पा० सू० ५।४।१७) इति क्रियायोगे तत्साधुत्वोक्तः। क्रियाया अभ्यावृत्तिः-पुनःपुनर्जन्म, तस्मिन् द्योत्ये इति तदर्थात् । ___ *कारकम् ॥ "कारके" इत्यधिकृत्य तेषां व्युत्पादनात् । कारकशब्दो हि क्रियापरः करोति कर्तृकांदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियाऽर्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संक्षेति भाष्ये स्पष्टम् । - दर्पणः नम् । तदेतदाविष्करोति-वार्तिककाराणामिति ॥ यथाश्रुतसूत्रमनुरुद्धयाह-श्वस्तुतस्त्विति ॥ *हेलाराजीयेति ॥ बहष्वपि तिङन्तेषु साकाष्वेकवाक्यता। तिङन्तेभ्यो निघातस्य प्रतिषेधस्तथाऽर्थवान् ॥ ___ इति वाक्यपदीयव्याख्याऽवसर इति शेषः॥ *तन्मतेऽपि भवत्येवेति* ॥ इदञ्च निरुक्तलौकिकवाक्यत्वस्यैव निघातप्रयोजकत्वमित्याशयमूलकमित्यवधेयम् ॥ *पुनः पुनर्जन्मेति* ॥ अत एव सकृत्प्रवृत्तौ, द्विः पचतीति न । 'पञ्च कृत्वो भुङ्क्ते' इत्यादौ पञ्चादिशब्दाः संख्योत्पत्तिपराः । तस्या एव कृत्वसुजादिर्घोतकः । सूत्रस्वारस्याच्च तयोत्यार्थस्य क्रियायामन्वय इति भावः । क्रियान्वयिनामेव संज्ञेत्यपादानादिमध्यम् । क्वचित्तथैव पाठः ॥ ___ *स्पष्टमिति ॥ अन्ये तु-उत्तरभाष्ये करोति क्रियां निर्वर्त्तयतीति व्युत्पत्तिप्रदर्शनात्कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम् । पुत्रेणाऽन्यथासिद्धत्वात् । अत एव तेषां क्रियायामन्वयः। क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया अपि जनकाकाङ्क्षया च तत्रैवान्वय परीक्षा य॑विषयैक्यादेकवाक्यत्वापत्तेः। यत्र तु वाक्ययोर्वाक्यानां वा आकाङ्क्षाः तत्र वाक्यैकवाक्यतेति व्यवहारः। यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो यजतिइत्यनयोः । एतच्च वाक्यं द्विधा-वैदिकं, लौकिकं च । वैदिकम्-'सत्यं ज्ञानम. नन्तं ब्रह्म' इत्यादिकम् । लौकिकन्तु-काव्याकाव्यात्मकत्वेन द्विविधमिति बोध्यम् । *पुनःपुनर्जन्मेति । अत एव सकृत्पाकाय यत्र प्रवृत्तिस्तत्र द्विः पचतीत्यादिन भवति । एवं च यत्र पञ्चकृत्वो भुङ्क्ते-इत्यादिप्रयोगस्तत्र पञ्चादिशब्दाः क्रियोत्पत्तिपरा इत्यर्थे कृत्वसुजादिस्तात्पर्य्यग्राहक इति तेषां द्योतकत्वव्यवहारः । _____ *व्युत्पत्तेरिति । एवं च कारकशब्दः क्रियायां योगरूढः । *अनुवृत्येति । अन्वेतीत्यस्याध्याहारः । “वस्तुतस्तु करोति क्रियां जनयतीति भाष्यकारीयव्यु
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy