________________
-
-
[हैम-शब्दानुशासनस्य एकस्वरात् । ६।२।४८॥ अस्माद् भक्ष्याच्छादनमर्ने विकारेऽवयवे च
नित्यं मयट् स्यात् । वाङ्मयम् ॥४८॥ दोरप्राणिनः। ६।२।४९। अ-प्राण्याद् दोः अ-भक्ष्याच्छादने विकारेऽवयवे व मयट् स्यात् । आम्रमयम् । अ-प्राणिन इति किम् ?
चापम् , पापमयम् ॥४९॥ गोः पुरीषे । ६।२।५०। गोः पुरीषेऽर्थे मयट् स्यात् । गोषयः।
पयस्तु गव्यम् ॥५०॥
६