________________
स्वोपक्ष-लघुवृत्तिः]
हैमी यष्टिः,
राजतः ॥४५॥ अ-भक्ष्याऽऽच्छादने वा मयट् । ६।२।४६) षष्ठयन्ताद् भक्ष्या-ऽऽच्छादनवले, यथायोगं विकारेऽवयवे च मयड् वा स्यात् । ।
भस्ममयम् भास्मनम् । अभक्ष्याच्छादन इति किम् ? मौद्गः सपः,
कार्पासः पटः, ॥४६॥ शरदर्भ-कूदीतृण-सोम-चल्वजात् ।६।२।४७) एभ्यः अभक्ष्या-ऽऽणदने विकारेऽवयवे च ।
नित्यं मयट् स्यात् । शरमयम् , दर्भमयम् , कूदीमयम् , __ तृणमयम् , सोममयम् , वल्वजमयम् ॥४७॥