________________
स्वोमा लघुवृत्तिः ]
श्रीहेः पुरोडाशे | ६ | २ | ५१ |
व्रीहेः
पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? वह ओदनः,
वह भस्म ॥५१॥
तिल-यवाद् अ-नाम्नि | ६ १२ | ५२ |
आभ्यां
विकारेsari अ-नाम्नि
मयट् स्यात् ।
तिलमयम्, यवमयम् । अ-नाम्नीति किम् ?
!
तैलम् यानः ॥५२॥
पिष्टात् | ६ | २ | ५३ | पिष्ठाद्
[ ८३