________________
८४]
विकारे अ-नाम्नि
[ हैम-शब्दानुशासनस्य
मयट् स्यात् । पिष्टमयम् ॥५३॥
नाम्नि कः । ६ । २ । ५४ ।
पिष्टाद् विकारे
नाम्नि
अस्माद् विकारे
कः स्यात् । पिष्टिका ||५४ ||
ह्योगोदोहाद् ईनञ् हियङ्गुश्चास्य
नाम्नि इनञ् स्यात्, तयोगे च प्रकृतेः हियङ्गः ।
हैयङ्गवीनं नवनीतं घृतं वा ।
। ६ । २ । ५५ ।