________________
स्वोपक्ष-लघुवृत्तिः]
नाम्नीत्येव ? ह्योगोदोहं तक्रम् ॥५५॥ अपो यञ् वा । ६।२।५६ । अपो विकारे यञ् वा स्यात् ।
आप्यम् , अम्मयम् ॥५६॥ लुप् बहुलं पुष्पमूले । ६।२ । ५७।
विकारे
अवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम् ,
विदारी मूलम् । बहुलमिति किम् ?
वारणं पुष्पम् , ऐरण्डं मूलम् ॥५॥ फले । ६।२।५८। विकारेऽवयवे चार्थे प्रत्ययस्य लुप् स्यात् ।।
आमलकम् ॥५८॥ ..