SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशालनारक प्लक्षाऽऽदेरण । ६।२ । ५९। एभ्यो विकारेऽवयवे वा फले अण् स्यात् । प्लाक्षम् , आश्वत्थम् ॥५९॥ जम्ब्वा का।६।२।६०। जम्ब्वा विकारेऽवयवे का फले अण का स्यात् । जाम्बवम् जम्बु जम्बूः ॥६०॥ नदिर द्रुवय गोमय-फलात् ।६।२।६१ । द्रुवय-गोमयौ फळाथै च मुक्तवा अन्यस्माद् विकारावयवयोः द्विः प्रत्ययो न स्यात् , कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अ-द्रुवयेत्यादीति किम् ? द्रौवयं खण्डम् ,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy