________________
[हैम-शब्दानुशालनारक प्लक्षाऽऽदेरण । ६।२ । ५९। एभ्यो विकारेऽवयवे वा फले अण् स्यात् ।
प्लाक्षम् , आश्वत्थम् ॥५९॥ जम्ब्वा का।६।२।६०। जम्ब्वा विकारेऽवयवे का फले अण का स्यात् ।
जाम्बवम् जम्बु जम्बूः ॥६०॥ नदिर द्रुवय गोमय-फलात् ।६।२।६१ । द्रुवय-गोमयौ फळाथै च मुक्तवा अन्यस्माद् विकारावयवयोः
द्विः प्रत्ययो न स्यात् , कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अ-द्रुवयेत्यादीति किम् ? द्रौवयं खण्डम् ,