SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ . स्वोपा लघुवृत्तिः गौमयं भस्म, __कापित्थो रसः ॥६१ ॥ पितृ-मातुर्य-डुलं भ्रातरि । ६।३।१२। आभ्यां भ्रातरि अर्थे यथासङ्ख्यं व्य-डुलौं स्याताम् । . पितृव्यः, मातुलः ॥१२॥ पित्रो महट् । ६।२।६३॥ पितृ-मातम्यां माता-पित्रोः डामहट् स्यात् । पितामहः, पितामही ____ मातामहः, मातामही ॥६॥ अवेर्दुग्धे सोढ-दूस-मरीसम्। ६।२१६४ . . अवे दुग्धेऽर्थे एते स्युः।।. अविसोढम् , अभिसम्, अविमरीसम् ॥६४॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy