________________
[हैम-शब्दानुशासनस्य
४] राष्ट्रेऽनङ्गाऽऽदिभ्यः। ६ । २ । ६५ । अङ्गादिवर्जात्
यन्ताद् राष्ट्रेऽर्थे अण् स्यात् ।
अङ्गादिवर्जन किम् ?
अङ्गानां वकानां वा राष्ट्रमिति वाक्यमेव ॥६५॥ राजन्याऽऽदिभ्योऽकञ् । ६ । २। ६६ । एभ्यो राष्ट्र अकञ् स्यात् ।
राजन्यकम् , दैवयातवकम् ॥६६॥ वसातेर्वा । ६।२।६७। भस्माद् राष्ट्र
अकञ् वा स्यात् । '. वासावकम् वासासं राष्ट्रम् ॥६॥