SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य ४] राष्ट्रेऽनङ्गाऽऽदिभ्यः। ६ । २ । ६५ । अङ्गादिवर्जात् यन्ताद् राष्ट्रेऽर्थे अण् स्यात् । अङ्गादिवर्जन किम् ? अङ्गानां वकानां वा राष्ट्रमिति वाक्यमेव ॥६५॥ राजन्याऽऽदिभ्योऽकञ् । ६ । २। ६६ । एभ्यो राष्ट्र अकञ् स्यात् । राजन्यकम् , दैवयातवकम् ॥६६॥ वसातेर्वा । ६।२।६७। भस्माद् राष्ट्र अकञ् वा स्यात् । '. वासावकम् वासासं राष्ट्रम् ॥६॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy