________________
स्वोपक्ष-लघुवृत्तिः] अस्मात् षष्ठयन्तात् समूहे अण स्यात् , सेनासंज्ञायाम्।
क्षौद्रकमालवी सेना ॥११॥ गोत्रोक्ष-वत्सोष्ट्र-वृद्धाऽजोरभ्र-मनुष्य-राजराजन्य-राजपुत्रादकञ् । ६ । २।१२। गोत्रप्रत्ययान्ताद् उक्षादेश्च समूहेऽकञ् स्यात् । गागेकम् ,
औक्षकम् , वात्सकम् , औष्ट्रकम् , वार्द्धकम् , आजकम् , औरभ्रकम् , मानुष्यकम् , राजकम् , राजन्यकम् ,
राजपुत्रकम् ॥१२॥ केदारात् ण्यश्च । ६ ।२। १३ । त्केदारा