SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासन श्रवणा रात्रिः, .. अश्वत्था पौर्णमासी। नाम्नीति किम् ? श्रावणमहः, आश्वत्थमहः ॥८॥ षष्ठयाः समूहे।६।२।९। षष्ठ्यन्तात् समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः। चापम् , स्त्रेणम् ॥९॥ भिक्षाऽऽदेः। ६।२।१०। एभ्यः षष्ठयन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् । भैषम् , गाभिणम् ॥१०॥ क्षुद्रकमालयात सेनामास्नि । ६ । २ । ११ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy