________________
[हैम-शब्दानुशासन
श्रवणा रात्रिः, .. अश्वत्था पौर्णमासी। नाम्नीति किम् ?
श्रावणमहः, आश्वत्थमहः ॥८॥ षष्ठयाः समूहे।६।२।९। षष्ठ्यन्तात्
समूहेऽर्थे
यथाविहितं प्रत्ययाः स्युः।
चापम् , स्त्रेणम् ॥९॥ भिक्षाऽऽदेः। ६।२।१०। एभ्यः षष्ठयन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् ।
भैषम् , गाभिणम् ॥१०॥ क्षुद्रकमालयात सेनामास्नि । ६ । २ । ११ ।