________________
[६७
स्वोपा-लघुवृत्तिः]
युक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात्, अ-प्रयुक्ते तु कालार्थे लुप् स्यात् ।
पौषमहः, अद्य पुष्यः॥६॥ द्वन्द्वाद् ईयः।६।२।७। चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वात् टान्ताद् युक्ते कालेऽर्थे ईयः स्यात् ।
राधानुराधीयमहः ॥७॥ श्रवणाऽश्वत्थात् नाम्न्यः ।६।२।८। चन्द्रयुक्तार्थात् श्रवणअश्वत्थात् च टान्ताद् युक्ते कालेऽयें संज्ञायाम्: अः स्यात् ।