SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६६] [हेम-शब्दानुशासनस्य जाकणिकम्-बाकम् । कामिकम् कामम् ॥३॥ नील-पीताद् अ-कम् । ६।२।४। आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्ख्यं अ-कौ स्याताम् । नीलम् , पीतकम् ॥४॥ उदितगुरोर्भाद् युक्तेऽब्दे । ६ । २।५। उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थात् तृतीयान्ताद् युक्तेऽन्दे यथाविहितं प्रत्ययः स्यात् । पौष वर्षम् ॥५॥ चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्त ।६।२।६। पन्द्रेण युक्तं यन्नक्षगं सर्थात् टान्ताद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy