________________
६६]
[हेम-शब्दानुशासनस्य जाकणिकम्-बाकम् ।
कामिकम् कामम् ॥३॥ नील-पीताद् अ-कम् । ६।२।४। आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्ख्यं अ-कौ स्याताम् ।
नीलम् , पीतकम् ॥४॥ उदितगुरोर्भाद् युक्तेऽब्दे । ६ । २।५। उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थात् तृतीयान्ताद् युक्तेऽन्दे यथाविहितं प्रत्ययः स्यात् ।
पौष वर्षम् ॥५॥ चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्त
।६।२।६। पन्द्रेण युक्तं यन्नक्षगं सर्थात् टान्ताद्