________________
७७]
[हैम-शब्दानुशासनस्य
समूहे
ण्योऽकञ् च स्यात् ।
__ केदार्यम् केदारकम् ॥१३॥ कवचि-हस्त्यचित्ताच्चेकण् । ६।२।१४। कवचि-हस्तिभ्यां अचित्तार्थात् केदारात् च
समूहे
इकण स्यात् । कावचिकम् , हास्तिकम,
आपूपिकम् , कैदारिकम् ॥१४॥ घेनोरनञः।६।२।१५। घेनोः अनपूर्वात् समूहे इकण् स्यात् । धेनुकम् । अ-नब इति किम् ?
आधैनवम् ॥१५॥