________________
स्वोपक्ष-लघुवृत्तिः] भौरिक्यैषुकार्यादेविध-भक्तम् ।६।२।६८ भौरिक्यादेः राष्ट्र विधः, ऐषुकार्यादेश्च
भक्तः स्यात् । भौरिकिविधम् भौलिकिविधम् ।
ऐषुकारिभक्तम् , सारस्यायनभक्तम् ॥६८॥ निवासाऽदूरभवे इति देशे नाम्नि
।६।२।६९। षष्ठयन्तात् निवासाऽभवयोः यथाविहितं प्रत्ययः स्यात् ,
तदन्तं चेद् रूढम् देशनाम
- शैवम्, वैदिशं पुरम् ॥६९॥ तदत्रास्ति । ६।२।७०। तदिति प्रथमान्ताद्, अति सप्तम्यर्थे यथाविहितं