SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] भौरिक्यैषुकार्यादेविध-भक्तम् ।६।२।६८ भौरिक्यादेः राष्ट्र विधः, ऐषुकार्यादेश्च भक्तः स्यात् । भौरिकिविधम् भौलिकिविधम् । ऐषुकारिभक्तम् , सारस्यायनभक्तम् ॥६८॥ निवासाऽदूरभवे इति देशे नाम्नि ।६।२।६९। षष्ठयन्तात् निवासाऽभवयोः यथाविहितं प्रत्ययः स्यात् , तदन्तं चेद् रूढम् देशनाम - शैवम्, वैदिशं पुरम् ॥६९॥ तदत्रास्ति । ६।२।७०। तदिति प्रथमान्ताद्, अति सप्तम्यर्थे यथाविहितं
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy