SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ९० ] [ हैम-शब्दानुशासनस्य प्रत्ययः स्यात्, प्रथमान्तं वेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥७०॥ तेन निर्वृत्ते च । ६ । २ । ७१ । तेनेति तृतीयान्तात् निवृतेऽर्थे यथाविहितं प्रत्ययः स्यात्, देशनास्ति । कौशाम्बी ॥७१॥ नद्यां मतुः | ६ । २ । ७२ । निवासाद्यर्थचतुष्के यथायोगं मतुः स्यात् नद्यां वेशनाम्नि । उदुम्बरावती ॥७२॥ मध्वादेः । ६ । २ । ७३ । एभ्यः चातुरर्थिको
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy