________________
९० ]
[ हैम-शब्दानुशासनस्य
प्रत्ययः स्यात्, प्रथमान्तं वेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥७०॥ तेन निर्वृत्ते च । ६ । २ । ७१ ।
तेनेति तृतीयान्तात् निवृतेऽर्थे
यथाविहितं
प्रत्ययः स्यात्, देशनास्ति ।
कौशाम्बी ॥७१॥
नद्यां मतुः | ६ । २ । ७२ । निवासाद्यर्थचतुष्के यथायोगं
मतुः स्यात् नद्यां वेशनाम्नि । उदुम्बरावती ॥७२॥
मध्वादेः । ६ । २ । ७३ ।
एभ्यः
चातुरर्थिको