________________
[हैम-शब्दानुशासनस्य
राष्ट्रेऽनङ्गाऽऽदिभ्यः। ६।२।६५। अङ्गादिवर्जात् पठयन्ताद् राष्ट्रेऽर्थे अण् स्यात् ।
वम् । अनादिवर्जन किम् ? . __ अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥६५॥ राजन्याऽऽदिभ्योऽकञ् । ६ । २।६६ । एभ्यो राष्ट्र अकञ् स्यात् ।
राजन्यकम् , दैवयातवकम् ॥६६॥ वसातेर्वा । ६।२।६७। यस्माद् राष्ट्र अकञ् वा स्यात् । वासातकम् वासातं राष्ट्रम् ॥६७॥