SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ [ स्कोपा-लघुवृत्तिः] गौमयं भस्म, ___ कापित्थो रसः ॥ ६१ ॥ पितृ-मातुर्व्य-डुलं भ्रातरि । ६।२।१२। आभ्यां भ्रातरि अर्थे यथासङ्ख्यं व्य-डुलौ स्याताम् । - पितृव्यः, मातुलः ॥६२॥ पित्रो महट् । ६।२।६३।। पितृ-मातृभ्यां माता-पित्रोः डामहट् स्यात् । पितामहः, पितामही मातामहः, मातामही ॥३॥ अवेर्दुग्धे सोढ-दूस-मरीसम् । ६।२।६। अवे दुग्धेऽथ एते स्युः। अविसोढम् , अविदसम्, अनिमरीसम् ॥६४॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy