________________
[हैम-शब्दानुशासनस्य विकारे अ-नाम्नि मयट् स्यात् ।
पिष्टमयम् ॥५३॥ नाम्नि कः।६।२।५४। पिष्टाद् विकारे
नाम्नि .. का स्यात् ।
पिष्टिका ॥५४॥ ह्योगोदोहाद् ईनञ् हियगुश्चास्य
।६।२ । ५५। अस्माद् विकारे नाम्नि इनञ् स्यात् , तयोगै च प्रकृतेः
हियङ्गः। हैयाचीनं नवनीतं घृतं वा ।