________________
स्वोपश-लघुवृत्तिः ] व्रीहेः पुरोडाशे । ६ । २ । ५१ ।
व्रीहेः
पुरोडाशे विकारे
नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? वैह ओदनः,
वह भस्म ॥ ५१ ॥
तिल-यवाद् अ-नाम्नि | ६ १२ । ५२ ।
आभ्यां
विकारेऽवयवे च अ-नाम्नि
मयट् स्यात् ।
तिलमयम्, यवमयम् । अ - नाम्नीति किम् ?
तैलम्, यावः ॥ ५२ ॥
[ ८३
पिष्टात् | ६ | २ | ५३ |
पिष्ठाद्