SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] व्रीहेः पुरोडाशे । ६ । २ । ५१ । व्रीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? वैह ओदनः, वह भस्म ॥ ५१ ॥ तिल-यवाद् अ-नाम्नि | ६ १२ । ५२ । आभ्यां विकारेऽवयवे च अ-नाम्नि मयट् स्यात् । तिलमयम्, यवमयम् । अ - नाम्नीति किम् ? तैलम्, यावः ॥ ५२ ॥ [ ८३ पिष्टात् | ६ | २ | ५३ | पिष्ठाद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy