________________
[हैम-शब्दानुशालमस्व एकस्वरात् । ६।२१४८॥ अस्माद् भक्ष्याच्छादनखर्जे विकारेऽवयवे च
नित्यं मयट् स्यात् । वाङ्मयम् ॥४८॥ दोस्पाणिनः।६।२। ४९ । अ-प्राण्याद् दोः . अ-भक्ष्याच्छादने विकारेऽधयवे च मयट् स्यात् । आम्रमयम् । अ-प्राणिन इंति किम् ?
चापम् , बापमयम् ।।४९॥ गोः पुरीषे । ६।२।५०। गोः पुरीषेऽर्थे
मयट् स्यात् । ...मोमवम् ।
पयस्तु गव्यम् ॥५०॥