________________
स्वोपक्ष-लघुवृत्तिः]
हैमी यष्टिः ,
राजतः ॥४५॥ अ-भक्ष्याऽऽच्छादने वा मयट् । ६।२।४६॥ षष्ठयन्ताद् भक्ष्या-ऽऽच्छादनवर्ने यथायोगं विकारेऽवयवे च मयड् वा स्यात् ।
भस्ममयम् भास्मनम् । अभक्ष्याच्छादन इति किम् ? मौद्गः सूपः,
कासः पटः, ॥४६॥ शर-दर्भ-कूदीतृण-सोम-बल्वजात् ।६।२।४७/ एभ्यः अभक्ष्या-ऽऽच्छादने विकारेऽवयवे च ।
नित्यं मयट् स्यात् । शरमयम् , दर्भमयम् , कूदीमयम् , तृणमयम् , सोममयम् , क्ल्वममयम् ॥४७॥
.