SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] हैमी यष्टिः , राजतः ॥४५॥ अ-भक्ष्याऽऽच्छादने वा मयट् । ६।२।४६॥ षष्ठयन्ताद् भक्ष्या-ऽऽच्छादनवर्ने यथायोगं विकारेऽवयवे च मयड् वा स्यात् । भस्ममयम् भास्मनम् । अभक्ष्याच्छादन इति किम् ? मौद्गः सूपः, कासः पटः, ॥४६॥ शर-दर्भ-कूदीतृण-सोम-बल्वजात् ।६।२।४७/ एभ्यः अभक्ष्या-ऽऽच्छादने विकारेऽवयवे च । नित्यं मयट् स्यात् । शरमयम् , दर्भमयम् , कूदीमयम् , तृणमयम् , सोममयम् , क्ल्वममयम् ॥४७॥ .
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy