________________
[८५
।
स्वोपन-लघुचिः ]
नाम्नीत्येव ? ह्योगोदोहं तक्रम् ॥५५॥ अपो यञ् वा।६।२। ५६ । अपो विकारे यञ् वा स्यात् ।
आप्यम् , अम्मयम् ॥५६॥ लुप् बहुलं पुष्पमूले । ६।२ । ५७। विकारे अवयवार्थस्य पुष्पे मूले चाथै . प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम् ,
विदारी मूलम् । बहुलमिति किम् ?
वारणं पुष्पम् , ऐरण्डं मूलम् ॥५७॥ फले । ६।२।५८॥ विकारेऽवयवे चार्थे प्रत्ययस्य लुप् स्यात् ।
आमलकम् ॥५८॥