SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [८५ । स्वोपन-लघुचिः ] नाम्नीत्येव ? ह्योगोदोहं तक्रम् ॥५५॥ अपो यञ् वा।६।२। ५६ । अपो विकारे यञ् वा स्यात् । आप्यम् , अम्मयम् ॥५६॥ लुप् बहुलं पुष्पमूले । ६।२ । ५७। विकारे अवयवार्थस्य पुष्पे मूले चाथै . प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम् , विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम् , ऐरण्डं मूलम् ॥५७॥ फले । ६।२।५८॥ विकारेऽवयवे चार्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ॥५८॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy