SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] मसंनाऽर्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः त्याधन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्गेन युक्तस्य अंशः प्लुतो वा स्यात् । अङ्ग ! कूज ३, अङ्ग! कूज इदानीं ज्ञास्यसि जाल्म। साकाङ्क्षस्येति किम् ? अङ्ग ! पव ॥९॥ क्षियाऽऽशीः-प्रेषे । ७।४।९२ ॥ क्षिया-आचारभ्रेषः आशी:-प्रार्थनाविशेषः . प्रेषोऽसत्कारपूर्विका व्यापारणा एतद्वृत्तवाक्यस्य स्वरेषु अन्त्यः स्वरः त्याधन्तस्य
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy