________________
५६०]
द्वित्वे च
[ हैम-शब्दानुशासनस्व
रिक्ता ते शक्तिरिति वा । आदीति किम् ?
भर्त्सने पर्यायेण । ७ । ४ । ९० ।
कोपेन दण्डाविष्क्रिया
क्रमेण
भर्त्सन म् एतद्वृशेर्वाक्यस्य यदामन्त्र्यं पदं तद् द्विः स्यात्.
भव्यः खल्वसि माणवक ! ॥
पूर्वोत्तरपदयोः स्वरेष्वन्स्यः
प्लुतो वा स्यात् । चौर ३ चौर ! चौर चौर ३ ! चौर चौर ! घातयिष्यामि त्वाम् ॥९०॥
त्यादेः साकाङ्क्षस्याऽङ्गेन
। ७ । ४ । ९१ ।