SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [५५९ परि वा त्रिगर्तेभ्यो वृष्टो मेघः। वाक्यस्येति किम् ? परित्रिगर्त वृष्टो मेघः ॥८८॥ सम्मत्यसुया-कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः ।७।४ । ८९ । एतद्वृत्तेः वाक्यस्य आदिभूतमामन्त्र्यार्थ पदं द्विः स्यात्, द्वित्वे चादौ स्वराणां मध्ये अन्त्यस्वरः प्लुतो वा स्यात् । माणवक ३ माणवक!, माणवक माणवक! आर्यः खल्वसि, रिक्तं ते आभिरूप्यम् इदानीं ज्ञास्यसि जाल्म।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy