________________
५५८]
[हैम-शब्दानुशासनस्य शुक्लशुक्लं रूपम् कालककालिका
पक्षे शुक्लजातीयः ॥८६॥ प्रिय-सुखं चाऽकृच्छे । ७ । ४ । ८७ । एतावक्लेशार्थों वा द्विः स्याताम् । आदौ स्यादेः पित् लुप् च। प्रियप्रियेण, प्रियेण वा दत्ते सुखसुखेन,
मुखेन वाऽधीते ॥७॥ वाक्यस्य पर्खिने । ७।४। ८८ । वर्जनाओं वाक्यांशः परिः
वा द्विः स्यात् । परि परि,