SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५५८] [हैम-शब्दानुशासनस्य शुक्लशुक्लं रूपम् कालककालिका पक्षे शुक्लजातीयः ॥८६॥ प्रिय-सुखं चाऽकृच्छे । ७ । ४ । ८७ । एतावक्लेशार्थों वा द्विः स्याताम् । आदौ स्यादेः पित् लुप् च। प्रियप्रियेण, प्रियेण वा दत्ते सुखसुखेन, मुखेन वाऽधीते ॥७॥ वाक्यस्य पर्खिने । ७।४। ८८ । वर्जनाओं वाक्यांशः परिः वा द्विः स्यात् । परि परि,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy