________________
खोपश-लघुवृत्तिः] इन्द्वमिति निपात्यम् ।
द्वन्द्व रामलक्ष्मणौ ॥८४॥ आबाधे । ७।४।८५ । मनः पीडाविषये शब्दो द्विः स्यात् । आदौ स्यादेच पित् लुप् ।
ऋक् का ॥५॥ नवा गुणः सदृशेरित् । ७।४। ८६ः। गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो
द्विर्वा स्यात्,
भादौ स्यादेः पित् लुप् च
सा च रित् ।