SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ खोपश-लघुवृत्तिः] इन्द्वमिति निपात्यम् । द्वन्द्व रामलक्ष्मणौ ॥८४॥ आबाधे । ७।४।८५ । मनः पीडाविषये शब्दो द्विः स्यात् । आदौ स्यादेच पित् लुप् । ऋक् का ॥५॥ नवा गुणः सदृशेरित् । ७।४। ८६ः। गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो द्विर्वा स्यात्, भादौ स्यादेः पित् लुप् च सा च रित् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy