SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५५६] एषु गम्येषु द्वेद्विवचनं शेष च रहस्य-मर्यादोक्ति-व्युत्क्रान्ति यज्ञपात्रप्रयोगे । ७ । ४ । ८३ । ' उत्तरत्रेतोऽवं ' स्यादेवाऽम् वा निपात्यः । द्वन्द्वं मन्त्रयन्ते पशवो द्वन्द्वं मिथुनायन्ते [ हैम-शब्दानुशासनस्य पूर्ववन्निपात्यम् । द्वन्द्व व्युत्क्रान्ताः अत्र द्योत्ये द्वे: पूर्ववत् द्वन्द्वंद्वौ द्वौ वा faza: 116211 द्वन्द्व यज्ञपात्राणि प्रयुनक्ति ॥ ८३॥ लोकज्ञातेऽत्यन्तसाहचर्ये । ७ । ४ । ८४ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy