________________
५५६]
एषु गम्येषु द्वेद्विवचनं
शेष च
रहस्य-मर्यादोक्ति-व्युत्क्रान्ति यज्ञपात्रप्रयोगे
। ७ । ४ । ८३ ।
' उत्तरत्रेतोऽवं ' स्यादेवाऽम् वा निपात्यः ।
द्वन्द्वं मन्त्रयन्ते पशवो द्वन्द्वं मिथुनायन्ते
[ हैम-शब्दानुशासनस्य
पूर्ववन्निपात्यम् ।
द्वन्द्व व्युत्क्रान्ताः
अत्र द्योत्ये
द्वे: पूर्ववत्
द्वन्द्वंद्वौ द्वौ वा faza: 116211
द्वन्द्व यज्ञपात्राणि प्रयुनक्ति ॥ ८३॥
लोकज्ञातेऽत्यन्तसाहचर्ये । ७ । ४ । ८४ ।