________________
स्वोपज्ञ - लघुवृत्तिः ]
अस्यां वर्त्तमानं
द्विः स्यात् । वृक्षं वृक्षं सिञ्चति ग्रामो ग्रामो रम्यः ॥ ८० ॥ प्लुप् चादावेकस्य स्यादेः । ७ । ४ । ८१ ।
एकस्य वीप्सायां
द्वयुक्तस्य
आद्यस्य
स्यादेः
पित् लुप् स्यात् । एकैकस्याः ॥ ८१||
द्वन्द्वं वा । ७ । ४ । ८२ ।
वीप्सायां द्वयुक्तस्य द्वे: आदेः स्यादेः
पित् लुप् स्यात् । एश्चाऽम् '
"
[५५.६