________________
५५४]
[हैम-शब्दानुशासनस्थ पूर्व पूर्व पुष्पन्ति
प्रथमं स्थमं पच्यन्ते ॥७७॥ प्रोपोत्-सम पादपूरणे । ७। ४ । ७८ ।
द्विः स्युः
चेत् पादः पूर्यः । प्रप्रशान्तकषायाग्ने
रुपोपप्लववर्जितम् । उज्ज्वलं तपो यस्य
संसंश्रयत तं जिनम् ॥७॥ सामीप्येऽधोऽध्युपरि । ७। ४ । ७९ ।
सामीप्येऽर्थे द्विः स्युः। अधोऽध: अध्यधि
उपर्युपरि ग्रामम् ॥७९॥ वीप्सायाम् । ७।४।८०।