________________
५६२]
[हैम-शब्दानुशासनस्य वाक्यांतराकाङ्क्षस्य अंशः प्लुतो
वा स्यात् । स्वयं ह रथेन याति ३ याति वा, उपाध्यायं पदातिं गमयति, सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठाः वा तकं च तात ! कटं च कुरु ३ कुरु वा
ग्रामं व गच्छ ॥१२॥ चितीवार्थे ।७।४।९३ । सादृश्यार्य चिति प्रयुक्ते वाक्यस्य स्वरेवन्त्यः स्वरः
प्लुतो वा स्यात् । अग्निश्चिद् भाया३त् मायाद् वा, इवाऽर्षे इति किम् ? कर्णवेष्टकांश्चित्कारय ॥१३॥