SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५६२] [हैम-शब्दानुशासनस्य वाक्यांतराकाङ्क्षस्य अंशः प्लुतो वा स्यात् । स्वयं ह रथेन याति ३ याति वा, उपाध्यायं पदातिं गमयति, सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठाः वा तकं च तात ! कटं च कुरु ३ कुरु वा ग्रामं व गच्छ ॥१२॥ चितीवार्थे ।७।४।९३ । सादृश्यार्य चिति प्रयुक्ते वाक्यस्य स्वरेवन्त्यः स्वरः प्लुतो वा स्यात् । अग्निश्चिद् भाया३त् मायाद् वा, इवाऽर्षे इति किम् ? कर्णवेष्टकांश्चित्कारय ॥१३॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy