________________
म्वोपन-लघुवृत्तिः]
[५५१ प्रयोक्तुः त्वरणे घोत्ये पदं वाक्यं वा असत् प्रयोज्यम् ।
अहिरहिरहिः, हस्त्यागच्छति हस्त्यागच्छति
लघु पलायध्वम् लघु पलायध्वम् ॥७२॥ भृशाऽऽभीषण्याविच्छेदे दिः प्राक्
तमबादेः।७।४।७३। क्रियायाः अवयवक्रियाणां कात्य॑म् =भूशार्यः, पौनःपुन्यम्-आभीक्ष्ण्यम् क्रियान्तराव्यवधानम्
=अविच्छेदः एषु घोल्येषु
पदं वाक्यं वा , ताग प्रमवादे