________________
५५०]
-
[ हैम-शब्दानुशासन ऋवर्णावण-दोसिसुसशश्वदकस्मात्त
इकस्येतो लुक् । ७} ४ । ७१ ऋवर्णोवर्णान्ताभ्यां दोसिसुसन्ताभ्यां शश्वदकस्माद्वजेतान्ताच्च परस्य इकस्थस्य इतः लुक्
स्यात् । मातृकम् नैषादकर्षक: दौष्कः सार्पिष्कः धानुष्कः औदश्वित्कः शश्वदकस्माद्वर्जनं किम् ? शाश्वतिकम्
आकस्मिकम् ॥७॥ असकृत् सम्भ्रमे ।७।४।७२ । भयादिभिः
1