SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५५२] [हैम-शब्दानुशासनस्य द्विः स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति भोज भोज याति प्रपचति प्रपचति ॥७३॥ नानावधारणे । ७।४।७४। नानाभूतानाम् इयत्तापरिच्छेदे गम्ये शब्दो द्विः स्माद। अस्मात् कार्षापणादिह भवद्भ्यां माषं मापं देहि ॥ आधिक्याऽऽनुपू] । ७।४।७५। एतद्धृत्ति द्विः स्यात् । नमो नमः __ मूळे मूले स्थूलाः ॥७॥ इतर-डतमौ समानां त्रीभावप्रश्ने ।७।४।७६।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy