________________
५५२]
[हैम-शब्दानुशासनस्य द्विः स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति भोज भोज याति
प्रपचति प्रपचति ॥७३॥ नानावधारणे । ७।४।७४। नानाभूतानाम् इयत्तापरिच्छेदे गम्ये शब्दो द्विः स्माद। अस्मात् कार्षापणादिह
भवद्भ्यां माषं मापं देहि ॥ आधिक्याऽऽनुपू] । ७।४।७५। एतद्धृत्ति द्विः स्यात् ।
नमो नमः
__ मूळे मूले स्थूलाः ॥७॥ इतर-डतमौ समानां त्रीभावप्रश्ने
।७।४।७६।