SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] स्थेष्ठः, स्थेयान्, स्फापयति वरिमा, गरिमा एषाम् बंहिमा पिमा द्राधिमा, वर्षिमा, वृन्दिमा ॥ ३८ ॥ पृथु-मृदु-भृश- कृश-दृढ - परिवृढस्य ऋतो रः । ७ । ४ । ३९ । ऋतः इम्नि प्यादौ च रः स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः प्रथीयान् एवं - म्रदिमा भ्रशिमा क्रशिमा [५३७ द्रढिमा परिवढिमा || बहोणष्ठे भूय् । ७ । ४ । ४० । भूययति भूयिष्ठः ॥ ४० ॥ भूलुक् चैवर्णस्य । ७ । ४ । ४१ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy