________________
स्वोपश-लघुवृत्तिः ] स्थेष्ठः, स्थेयान्, स्फापयति
वरिमा, गरिमा
एषाम्
बंहिमा पिमा
द्राधिमा, वर्षिमा, वृन्दिमा ॥ ३८ ॥ पृथु-मृदु-भृश- कृश-दृढ - परिवृढस्य ऋतो रः । ७ । ४ । ३९ ।
ऋतः इम्नि प्यादौ च
रः स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः प्रथीयान् एवं - म्रदिमा भ्रशिमा क्रशिमा
[५३७
द्रढिमा परिवढिमा ||
बहोणष्ठे भूय् । ७ । ४ । ४० । भूययति भूयिष्ठः ॥ ४० ॥
भूलुक् चैवर्णस्य । ७ । ४ । ४१ ।