________________
५३८]
[हैम-शब्दानुशासनस्य बहोः ईयसौ इम्नि च भूः स्यात् लुकच अनयोरिवर्णस्य ।
भूयान् भूमा ॥४१॥ स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्याऽन्तस्थादेगु
णश्च नामिनः । ७।४। ४२ । एषाम् इम्नि ण्यादौ च अन्तस्थादेरंशस्य लुक् स्यात्
नामिनश्च गुणः। स्थवयति स्थविष्ठः स्थवीयान् एवं दवयति यवयति
इसिमा क्षेपिमा क्षोदिमा ॥४२॥ त्रन्त्यस्वरादेः।७।४।४३ । तुः अन्त्यस्वरादेःच
अंशस्य