________________
५३६ ]
[ हैम-शब्दानुशासनस्य
बाढाऽन्तिकयोः साध - नेदौ । ७ । ४ । ३७ |
अनयोर्थ्यादौ
यथासख्यम् एतौ स्याताम् ।
साधयति साधिष्ठः साधीयान् । नेदयति नेदिष्ठः नेदीयान् ||
प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्धवृन्दारकस्य इमनि च प्रा-स्था- स्फा-वर- गरबंह-त्रप-द्राघ-वर्ष-वृन्दम् । ७ । ४ । ३८ ।
प्रियादीनां
यथासम्भवम् इमनि ण्यादौ च यथासङ्ख्यम् एवे स्युः ।
प्रेमा, प्रापयति, प्रेष्ठ, प्रेयान्, स्थेमा, स्थापयति,