________________
स्वोपज्ञ - लघुवृत्तिः ]
प्राचां नगरस्य । ७ । ४ । २६ ।
प्राग्देशार्थस्य
नगरान्तस्य
सौभाग्यम् साक्तुसैन्धवः ||२५||
एषां
णिति तद्धिते
[ ५३१
पूर्वोत्तरपदयोः स्वरेष्वादेः वृद्धिः स्यात् । सौह्मनागरः प्राचामिति किम् ?
माडनगरः ॥ २६ ॥
अनुशतिकादीनाम् । ७ । ४ । २७ ।
व्णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेः वृद्धिः स्यात् ।