________________
[ हैम-शब्दानुशासनस्य जङ्गल-धेनु-वलजस्योत्तरपदस्य तु वा
।७।४।२४॥ एतदुत्तरपदानाम् आदेः-पूर्वपदस्य स्वरेष्वादे नित्यं वृद्धिः स्यात् वा तूत्तरपदस्य
णिति तद्धिते । कौरुजङ्गलः कौरुजाङ्गलः वैश्वधेनवः वैश्वधैनवा
सौवर्णवळजः सौवर्णवालजः ॥२४॥ हृद-भग-सिन्धोः ।७।४।२५। हृदाधन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः वृद्धिः स्यात् ब्णिति तद्धिते ।
सौहार्दम्