________________
[५२९
स्वापक्ष-लघुवृत्तिः] ब्णिति तद्धिते स्वरेष्वादेः वृद्धिः स्यात्
प्रस्य तु वा।
___ प्रवाहणेयिः प्रावाहणेयिः ॥२२॥ नत्रः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुण-शुचेः
।७।४।२३। नयः परेषाम् एषां "ब्णिति तद्धिते
स्वरेष्वादेः
वृद्धिः स्यात्
नअस्तु वा । अक्षेत्रज्ञम् आक्षेत्रज्ञम् अनैश्वरम् आनेश्वरम् मकौशलम् आकौशलम् अचापलम् आचापलम् अनैपुणम् आनेषणम्
अशौचम् आशौचम् ॥२३॥