________________
५३२ ]
आनुशातिकम् आनुहौडिकम् ||२७||
देवतानामात्वादौ । ७ । ४ । २८ ।
आत्वविषये देवतार्थानां
पूर्वोत्तरपदयोः स्वरेष्वादेः
वृद्धिः स्यात् णिति तद्धिते ।
आग्नावैष्णवं सूक्तम् । आत्वादाविति किम् ?
[ हैम-शब्दानुशासनस्य
ब्राह्मप्रजापत्यम् ॥ २८ ॥
आतो नेन्द्र- वरुणस्य । ७ । ४ । २९ ।
आदन्तात् पूर्वपदात्
परस्य
इन्द्रस्य वरुणस्य च
उत्तरपदस्य स्वरेष्वादेः