________________
[५२७
-
स्वोपक्ष-लघुवृत्तिः]
त्रिणति तद्धिते
स्वरेषु
आदेः स्वरस्य वृद्धिः स्यात्
अनाम्नि । द्विकौडविकः अधिककौडविकः
द्विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? द्वैशाणम् द्वैकुलिजिकः।
अनाम्नीति किम् ?
___ पाञ्चलोहितिकम् ॥१९॥ अर्धात् परिमाणस्याऽनतो वा त्वादेः
।७। ४ । २० । अर्धात् परस्य परिमाणार्यस्य
स्वरेवादे