________________
५२६ ]
द्विवार्षिकः
स्वरेषु
आदेः स्वरस्य
अधिकवार्षिकः
[ हैम-शब्दानुशासनस्य
वृद्धिः स्यात् ।
सङ्ख्यार्थाधिकाभ्यां
परस्य
न चेत् तद्धितो भाविन्यर्थे ।
अभाविनीति किम् ? द्वैवार्षिकं धान्यम् ॥ १८ ॥
मान-संवत्सरस्याऽशाण-कुलिजस्याऽनाम्नि
। ७ । ४ । १९ ।
शाणकुलिजवर्जस्य मानार्थस्य
संवत्सरस्य च