SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५१२] [हैम-शब्दानुशासनस्य एकार्थी येऽमी, तदन्तात् बहुव्रीहेः 'कच्' स्यात् । अपुंस्का, प्रियानडुत्कः, अनौका, अपयस्कः, सुलक्ष्मीकः। एकत्व इति किम् ? द्विपुमान् ॥१७३॥ नत्रोऽर्थात् । ७।३ । १७४ । नत्रः परो योऽर्थः तदन्ताद् बहुव्रीहे: ‘कच्' स्यात् । अनर्थकं वचः ॥१७४॥ शेषाद वा । ७! ३ । १७५ । उपयुक्तातिरिक्ताद् बहुव्रीहेः * कच् वा स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy