________________
५१२]
[हैम-शब्दानुशासनस्य एकार्थी येऽमी, तदन्तात् बहुव्रीहेः 'कच्' स्यात् । अपुंस्का, प्रियानडुत्कः, अनौका, अपयस्कः, सुलक्ष्मीकः। एकत्व इति किम् ?
द्विपुमान् ॥१७३॥ नत्रोऽर्थात् । ७।३ । १७४ । नत्रः परो योऽर्थः तदन्ताद् बहुव्रीहे: ‘कच्' स्यात् ।
अनर्थकं वचः ॥१७४॥ शेषाद वा । ७! ३ । १७५ । उपयुक्तातिरिक्ताद् बहुव्रीहेः * कच् वा स्यात् ।