________________
स्वोपश- लघुवृत्तिः ]
ऋदन्ताद्, नित्यं दिदादेशो यस्मात्
तदन्ताच्च बहुव्रीहेः
कच्' स्यात् ।
बहुकर्तृकः, बहुनदीको देशः ।
एतदन्ताद् बहुव्रीहेः
नित्येति किम् ? पृथुश्रीः ॥ १७१ ॥
दध्युरः-सर्पिर्मधूपानच्छालेः। ७ । ३ । १७२।
५११
'कच्' स्यात् । प्रियदधिकः, प्रियोरस्कः, बहुसर्पिष्कः,
अमधुकः, बहुपानत्कः, अशालिकः ॥ १७२॥
पुमनडुन्नौ-पयो-लक्ष्म्या एकत्वे | ७|३ | १७३ |