________________
५१०]
त्रिककुद् - गिरौ । ७ । ३ । १६८ ।
गिरावर्थे
[ हैम-शब्दानुशासनस्य
ोः परस्य कक्कदस्य बहुव्रीहौ
' ककुन्निपात्यः ' । त्रिककुद् गिरिः ॥ १६८ ॥
स्त्रियामुधसो न् । ७ । ३ । १६९ ।
स्त्र्यर्थस्योधसो बहुव्रीहौ
'नू' स्यात् । कुण्डोध्नी गौः ॥ १६९॥
इनः कच् । ७ । ३ | १७० |
इनन्ताद्बहुव्रीहेः
स्त्र्यर्थात् ' कच्' स्यात् । बहुदण्डिका सेना || १७०॥ ऋन्नित्यदितः । ७ । ३ | १७१ |