SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५१०] त्रिककुद् - गिरौ । ७ । ३ । १६८ । गिरावर्थे [ हैम-शब्दानुशासनस्य ोः परस्य कक्कदस्य बहुव्रीहौ ' ककुन्निपात्यः ' । त्रिककुद् गिरिः ॥ १६८ ॥ स्त्रियामुधसो न् । ७ । ३ । १६९ । स्त्र्यर्थस्योधसो बहुव्रीहौ 'नू' स्यात् । कुण्डोध्नी गौः ॥ १६९॥ इनः कच् । ७ । ३ | १७० | इनन्ताद्बहुव्रीहेः स्त्र्यर्थात् ' कच्' स्यात् । बहुदण्डिका सेना || १७०॥ ऋन्नित्यदितः । ७ । ३ | १७१ |
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy